華嚴經心陀羅尼  

播放

梵音唐譯

梵音羅馬拼音

語譯

南無 三滿哆

namaḥ sa ma da

禮敬 周遍

沒馱喃

bu ddhā na

佛陀

囉帝喝多

a pra ti ha ta

無能勝

折折捺彌

śā sa nā nāṃ

聖教.能伏

oṃ

歸命

雞彌 雞彌

ki ṇi ki ṇi

最勝.第一

怛塔葛塔

ta thā ga ta

如來

ud bha va

生起

śān te

寂靜

囉帝

va ra de

施願

烏怛摩 怛摩

udha ma udha ma

第一.最上

怛塔葛塔

ta thā ga ta

如來

ud bha va

生起

hūṃ phaṭ

摧化諸障

沙訶

s vā hā

吉祥

 
出自:《華嚴經》又稱《華嚴補闕真言》

播放