胎藏梵字真言下卷
 
力三昧。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a sa
me ◇ tri sa me ◇ sa
ma ye svaa haa ◇
法界生。
na ma.h sa ma nta bu
ddhaa naa.m ◇ dha r
ma dha tu ◇ sva bha
va ko
ha.m ◇
法輪。
na ma.h sa ma nta va
jra .na.m ◇ va jra
tma ko ha.m
大惠刀。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ma ha
a kha dbha bi ra ja
dha rma sa.m da r`sa
ka sa ha ja ◇ sa tk
aa ya da .s.ti cche
da
ka ◇ ta thaa ga taa
bi mu kti ni rja ta
◇ bi raa ga dha
rma ni rja ta huu.m ◇
法螺。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.m ◇
蓮花。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.h ◇
金剛大惠。
na ma.h sa ma nta va
jra .na.m huu.m ◇
如來頂。
na ma.h sa ma nta bu
ddhaa naa.m huu.m h
uu.m ◇
毫相。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.h h
a.m ja.h ◇
大缽。
na ma.h sa ma nta bu
ddhaa naa.m ◇ bha.h
施無畏。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa rv
a thaa ◇ ji na ji na
bha
ya naa `sa na ◇ svaa haa ◇
與願。
na ma.h sa ma nta bu
ddhaa naa.m ◇ va ra
da va jra tma ka sv
aa
haa ◇
怖魔。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ma ha
a va mi va ti ◇ da `
sa
va lo dbha ve ◇ ma h
aa me trya bhya dga
ta svaa haa ◇
悲生願。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ga ga
na va ta la k.sa .n
a ◇
ka ru .do ma ya ◇ ta
thaa ga ta ca k.su.
h ◇ svaa haa ◇
索。
na ma.h sa ma nta bu
ddhaa naa.m ◇ he he
ma haa paa `sa ◇ pr
a sa
rau daa rya sa tva d
ha tu bi mo ha ka ◇
ta thaa ga taa dhi
mu kti ni rja ta ◇ s
vaa haa ◇
鉤。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.h s
a rva traa pra ti ha
te ◇ ta thaa ga taa
ku `saa ◇ bo dhi ca
rya pa ri puu ra
ka ◇ svaa haa ◇
如來心。
na ma.h sa ma nta bu
ddhaa naa.m ◇ j~naa
no dbha va ◇ svaa h
aa ◇
臍。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a m.r
to dbha va svaa haa
腰。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ta th
aa ga taa sa.m bha v
a svaa
haa ◇
藏。
na ma.h sa rva ta th
aa ga te bhya.h ra.m
ra.m ra.h ra.h svaa
haa ◇
大結界。
na ma.h sa ma nta bu
ddhaa naa.m ◇ le bu
pu ri bi ku ri bi
ku ri svaa haa ◇
無堪忍大護。
na ma.h sa rva ta th
aa ga te bhya.h ◇ sa
rva bha ya bi ga te
bhya.h
◇ bi `sva mu khe bhy
a.h sa rva □ ◇ ra k.
sa ma.m haa va le ◇
sa rva ta thaa ga ta
a pu rye ni rja te ◇
huu.m huu.m tra
.t ◇ a pra ti ha te
◇ svaa haa ◇
普光。
na ma.h sa ma nta bu
ddhaa naa.m ◇ jvaa
laa ma li ni ◇ ta th
aa
ga taa rc.ni ◇ svaa haa ◇
如來甲。
na ma.h sa ma nta bu
ddhaa naa.m ◇ pra c
a .n.da va jra jvaa
la ◇ bi
sphu ra huu.m ◇
如來舌。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ta th
aa ga taa ji hva sa
tya dha
rma pra ti .s.ti ta
◇ svaa haa ◇
如來語。
ta thaa ga ta va ktr
a ◇ na ma.h sa ma nt
a bu ddhaa naa.m ◇ t
a thaa
ga taa ma haa va ktr
a bi `sva ja na ma h
o da ya ◇ svaa
haa ◇
如來牙。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ta th
aa ga taa da.m .s.tr
a ◇ ra
saa gra ◇ sa.m praa
pa ka ◇ sa rva ta th
aa ga taa ◇ bi .sa
ya sa.m bha va svaa haa ◇
如來辯說。
pra ti sa.m bi mu dr
a ◇ na ma.h sa ma nt
a bu ddhaa naa.m ◇ a
ci
ntya dbhu ta ◇ ruu p
a va ksa sa ma nta p
ra ◇ pta bi `su ddha
a
sva ra svaa haa ◇
如來十力。
na ma.h sa ma nta bu
ddhaa naa.m ◇ da `s
a va lo.m ga dha ra
huu.m sa.m ja.m ◇ sv
aa haa ◇
如來念處。
sm.r tyu pa sva na n
a ma.h sa ma nta bu
ddhaa naa.m ◇ ta tha
a ga
ta sm.r ti ◇ sa tva
hi tvaa bhya dga ti
◇ ga ga na sa maa
sa ma ◇ svaa haa ◇
平等開悟。
sa ma ntaa bo dhii n
i na ma.h sa ma nta
bu ddhaa naa.m ◇ sa
rva
dha rma sa ma ntaa p
raa pta ◇ ta thaa ga
to nu ga ta ◇ svaa
haa ◇
如來昧。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa ma
ntaa nu ga ta bi ra
ja
dha rma ni rja ta ma
haa ma haa svaa haa
慈氏菩薩。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a ji
ta.m ja ya sa rva sa
tvaa
`sa ya nu ga ta svaa haa ◇
虛空藏。
na ma.h sa ma nta bu
ddhaa naa.m ◇ aa ka
a `sa sa ma taa nu g
a ta
bi ci traa.m va ra d
ha ra svaa haa ◇
除蓋障。
na ma.h sa ma nta bu
ddhaa naa.m aa.h sa
rva hi taa bhyu dga
ta tra.m
tra.m ra.m ra.m svaa haa ◇
觀自在。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa rv
a ta thaa ga taa va
lo ki
ta ka ru .na ma ya r
a ra ra huu.m ja.h s
vaa haa ◇
得大勢至。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ja.m
ja.m sa.h ◇ svaa haa
多羅菩薩。
na ma.h sa ma nta bu
ddhaa naa.m taa re
taa ri .ni ◇ ka ru .
ne
dbha ve svaa haa ◇
毘俱胝。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa rv
a bha ya traa sa ni
huu.m spha .t ya ◇ s
vaa haa ◇
白處尊。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ta th
aa ga ta bi .sa ya s
a
bha ve ◇ pa dma maa
li ni ◇ svaa haa ◇
何耶﹝(薩-文+(立-一))/木﹞哩婆。
na ma.h sa ma nta bu
ddhaa naa.m ◇ huu.m
kha da ya .dha.m ja
spha .t
ya ◇ svaa haa ◇
地藏菩薩。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ha ha
ha su ta nu ◇ svaa
haa ◇
曼珠室哩。
na ma.h sa ma nta bu
ddhaa naa.m ◇ he he
ku maa ra ka ◇ bi m
u
kti pa thaa svi ta ◇
sma ra sma ra ◇ pra
ti j~naa.m ◇ svaa h
aa
光網菩薩。
na ma.h sa ma nta bu
ddhaa naa.m ◇ he he
ku maa ra ◇ maa ya
ga
ta sva haa bhaa va s
vi ta ◇ svaa haa ◇
無垢光。
na ma.h sa ma nta bu
ddhaa naa.m haa ku
maa ra ◇ bi ci tra g
a ti
ku maa ra ◇ ma nu sm
a ra ◇ svaa haa ◇
計設尼。
na ma.h sa ma nta bu
ddhaa naa.m he he k
u maa ri ke ◇ da yaa
j~naa
naa.m ◇ sma ra pra t
i j~naa svaa haa ◇
烏波計始﹝仁-二+爾﹞
na ma.h sa ma nta bu
ddhaa naa.m ◇ bhi n
da ya j~naa na.m ◇ h
e ku
maa ri ke ◇ svaa haa ◇
地惠幢。
va su ma tyaa ◇ na m
a.h sa ma nta bu ddh
aa naa.m ◇ he sma ra
j~naa
na ka tu ◇ svaa haa ◇
請召童子。
a ka r.sa ye na ma.h
sa ma nta bu ddhaa
naa.m ◇ a ka r.sa ya
◇ sa rva ku ru aa j~
naa ◇ ku maa □ sya ◇
svaa haa ◇
不思議童子。
na ma.h sa ma nta bu
ddhaa naa.m ◇ aa □
ya nii ye ◇ svaa
haa ◇
大愛樂亦名除疑怪。
ko ku ha li ◇ na ma.
h sa ma nta bu ddhaa
naa.m ◇ bi ma ti
cche da ka ◇ svaa haa ◇
施無畏。
na ma.h sa ma nta bu
ddhaa naa.m aa bha
ya da da ◇ svaa haa
除惡趣。
na ma.h sa ma nta bu
ddhaa naa.m a bhyu
ddha ra .ni sa tvaa
dhaa tu.m ◇
svaa haa ◇
救護惠。
na ma.h sa ma nta bu
ddhaa naa.m ◇ he ma
haa ma ha sma ra pr
a ti
j~naa.m ◇ svaa haa ◇
大慈生。
na ma.h sa ma nta bu
ddhaa naa.m sva ce
to dga ta svaa haa ◇
悲施潤。
na ma.h sa ma nta bu
ddhaa naa.m ka ru .
n.de mre .di ta svaa
haa ◇
除一切熱惱。
na ma.h sa ma nta bu
ddhaa naa.m he va r
a da va ra praa pta
svaa
haa ◇
不思議惠。
na ma.h sa ma nta bu
ddhaa naa.m sa rvaa
`saa pa ri puu ra k
a svaa
haa ◇
地藏旗。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ha ha
ha bi sma yo svaa
haa ◇
寶處。
na ma.h sa ma nta bu
ddhaa naa.m ◇ he ma
haa ma ha ◇ svaa ha
a ◇
寶手。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ra .d
o □ svaa haa ◇
持地。
na ma.h sa ma nta bu
ddhaa naa.m dha ra
.ni.m dha ra ◇ svaa
haa ◇
寶印手。
na ra sa ma nta bu d
dhaa naa.m ◇ ra tna
ni ji ta ◇ svaa haa
堅固意。
na ma.h sa ma nta bu
ddhaa naa.m ◇ va jr
a sa.m bha va ◇ svaa
haa ◇
虛空無垢。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ga ga
naa nta go ca ra ◇
svaa haa ◇
虛空惠。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ca kr
a va rtti ◇ svaa haa
蓮花印。
ku va la ya svaa haa
◇ mu draa puu rva t
ki.m ci di .sa dvi k
a
si ta ◇
清淨惠。
na ma.h sa ma nta bu
ddhaa naa.m ◇ dha r
ma sa.m bha va svaa
haa ◇
行惠。
na ma.h sa ma nta bu
ddhaa naa.m ◇ pa dm
a la ya ◇ svaa haa ◇
同前。
va jra sli ra bu ddh
e.h ◇ puu rva va tma
tra ◇
金剛手。
na ma.h sa ma nta bu
ddhaa naa.m ◇ va jr
a ka ra ◇ svaa haa ◇
執金剛。
na ma.h sa ma nta va
jra .na.m ca .n.da
□ haa ro .sa □ □
金剛拳。
na ma.h sa ma nta va
jra .na ◇ spho .ta
ya va jra sa.m bha v
e ◇
svaa haa ◇
無能勝。
na ma.h sa ma nta va
jra .na.m ◇ du rva
r.sa ma haa ro .sa
.na ◇ kha da ya sa r
vaa.m sta thaa ga ra
a j~naa.m ku ru ◇ sv
aa haa
阿毘目佉。
na ma.h sa ma nta va
jra .na.m ◇ he a bh
i mu kha ma haa pra
ca
.n.da ◇ kha da ya ki
.m ca ra ya si ◇ sa
ma ya ma nu sma
ra svaa haa ◇
釋迦牟尼缽。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa rv
a klo `sa ni suu da
na ◇ sa rva dha rma
va `si raa praa pta
◇ ga ga na sa maa
sa ma svaa haa ◇
一切佛頂。
na ma.h sa ma nta bu
◇ naa.m ◇ va.m va.m
huu.m huu.m huu.m p
ha .t
svaa haa ◇
阿修羅。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ga ra
la ya.m svaa haa ◇
乾闥婆。
na ma.h sa ma nta bu
ddhaa naa.m ◇ bi `s
u ddhaa svaa ra ra v
a hi
ni ◇ svaa haa ◇
藥叉。
ya k.sa ◇ na ma.h sa
ma nta ba ddhaa naa
.m ◇ ya k.se `sva ra
◇ svaa
haa ◇
藥叉女。
ya k.si .nii ya k.sa
bi dyaa dha ri ◇ sv
aa haa ◇
毘舍遮。
bi `saa caa naa.m ◇
na ma.h sa ma nta bu
ddhaa naa.m ◇ pi `s
aa ca
ga ni ◇ svaa haa ◇
毘舍﹝這-言+支﹞
pi `saa cii ◇ na ma.
h sa ma nta bu ddhaa
naa.m ◇ pi ci pi ci
svaa haa ◇
一切執曜。
sa rva gra ha ◇ na m
a.h sa ma nta bu ddh
aa naa.m ◇ gra hai `
sva rya
一切宿命。
sa rva ma k.sa traa
◇ na ma.h sa ma nta
bu ddhaa naa.m ◇ ma
k.sa tra
ni rjya da nii ye ◇
svaa haa ◇
諸羅剎娑。
na ma.h sa ma nta bu
ddhaa naa.m ◇ raa k
.sa saa dhi pa ra ye
◇ svaa
haa ◇
諸荼吉尼。
nuu ki nii ◇ na ma.h
sa ma nta bu ddhaa
naa.m ◇ hrii ha.h sv
aa haa ◇
字輪 第五卷。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a ◇
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa ◇
na ma.h sa ma nta va
jra .na.m ◇ va ◇
ka kha ga gha ◇ ca c
cha ja ruu ◇
.ta .tha nu .dha ◇ t
a thaa da dha ◇
pa pha ba bha ◇ ya r
a la va
`sa .sa sa ha ◇ k.sa
◇ 短呼皆上聲此一轉。
na ma.h sa ma nta bu
ddhaa naa.m ◇ aa ◇
na ma.h sa ma nta bu
ddhaa naa.m ◇ saa ◇
na ma.h sa ma nta va
jra .na.m ◇ vaa
ka kha ga gha ◇ ca c
cha ja jha ◇
.ta .tha nu .dha ◇ t
a thaa da dha ◇
pa pha ba bha ◇ ya r
a la va ◇
`sa .sa sa ha k.sa ◇
 長呼也此去聲右此一轉。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.m ◇
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa.m
na ma.h sa ma nta bu
ddhaa naa.m ◇ va.m
ka.m kha.m ga.m gha.
m ◇ ca.m ccha.m ja.m
jha.m ◇
.ta.m .tha.m nu.m ph
a.m ◇ ta.m tha.m da.
m dha.m ◇
pa.m pha.m ba.m .dha
.m ◇ ya.m ra.m la.m
va.m ◇
`sa.m .sya sa.m ha.m
k.sa.m ◇ 第一轉皆帶右此一轉。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.h ◇
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa.h
na ma.h sa ma nta va
jra .na.m va.h ◇
ka.h kha.h ga.h gha.
h ◇ ca.h ccha.h ja.h
jha.h ◇
.ta.h .tha.h .da.h b
ha.h ◇ ta.h tha.h da
.h dha.h ◇
pa.h pha.h ba.h bha.
h ◇ ya.h ra.h la.h v
a.h ◇
`sa.h .sa.h sa.h ha.
h k.sa.h ◇ 聲呼皆入右一轉。
ii i u uu e ai o au ◇
.ta jhe .na na ma ◇
.taa ~naa .naa naa m
aa
^na.m jhe .na.m na.m
ma.m ◇ .ta.h ~na.h
.na.h na.h ma.h
大真言王。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a sa
maa pta ◇ dha rma dh
aa tu
◇ ga ti.m ga taa naa
.m sa rva thaa ◇
aa.m kha.m a.m a.h
sa.m sa.h ◇ ha.m ha.
h ◇ ra.m ra.h ◇ va.m
va.h ◇ svaa haa ◇
huu.m ra.m ra.h ◇ hr
a ha.h ◇ svaa haa ◇
ra.m ra.h svaa haa ◇
□□□生。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ra.m
ra.h svaa haa ◇
金剛不壞。
na ma.h sa ma nta bu
ddhaa naa.m ◇ va.m
va.h svaa haa ◇
蓮花藏。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa.m
sa.h svaa haa ◇
萬德莊嚴。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ha.m
ha.h svaa haa ◇
一切支分生。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.m a
.h svaa haa ◇
世尊陀羅尼。
na ma.h sa ma nta bu
ddhaa naa.m ◇ bu dd
haa dhaa ra .ni ◇ dh
aa
ra ya sa rva.m ◇ bha
ga va ti ◇ aa kaa r
a va ti ◇ sa ma
ye svaa haa ◇
法住真言。
na ma.h sa na nta bu
ddhaa naa.m ◇ aa.h
ve da vi de ◇ svaa
haa ◇
迅疾持真言。
na ma.h sa ma nta bu
ddhaa naa.m ◇ ma ha
a yo ga yo gi ni ◇ y
o
ge `sva ri ◇ kha.m j
a rii ke ◇ svaa haa
百光通照 下第六卷。
na ma.h sa ma nta bu
ddhaa naa.m ◇ a.m ◇
加持句真言。
na ma.h sa ma nta bu
ddhaa naa.m ◇ sa rv
a thaa `si.m `si.m ◇
tra.m tra.m gu.m
gu.m ◇ dha ra.m dha
ra.m ◇ sphaa pa ya s
phaa pa ya ◇ bu ddha
a sa
tya va dha rma sa ty
a vaa ◇ ksa.m gha sa
tya ka vaa svaa ka
vaa huu.m huu.m □ da
bi de ◇ svaa haa ◇
.tha ◇ sa maa pta
◇ .tha ◇
 書本云。
 長承二年九月一日以御筆本奉書寫畢云
 云件本隆海僧都本云云
     交了
      興然本
1 T18n0854_p0168c21
2 T18n0854_p0168c22
3 T18n0854_p0168c23
4 T18n0854_p0168c24
5 T18n0854_p0168c25
6 T18n0854_p0168c25
7 T18n0854_p0168c25
8 T18n0854_p0168c26
9 T18n0854_p0168c27
10 T18n0854_p0168c28
11 T18n0854_p0168c28
12 T18n0854_p0168c28
13 T18n0854_p0168c28
14 T18n0854_p0168c29
15 T18n0854_p0169a01
16 T18n0854_p0169a02
17 T18n0854_p0169a02
18 T18n0854_p0169a02
19 T18n0854_p0169a03
20 T18n0854_p0169a04
21 T18n0854_p0169a04
22 T18n0854_p0169a04
23 T18n0854_p0169a04
24 T18n0854_p0169a05
25 T18n0854_p0169a05
26 T18n0854_p0169a05
27 T18n0854_p0169a05
28 T18n0854_p0169a06
29 T18n0854_p0169a06
30 T18n0854_p0169a06
31 T18n0854_p0169a07
32 T18n0854_p0169a08
33 T18n0854_p0169a09
34 T18n0854_p0169a09
35 T18n0854_p0169a10
36 T18n0854_p0169a11
37 T18n0854_p0169a11
38 T18n0854_p0169a12
39 T18n0854_p0169a13
40 T18n0854_p0169a13
41 T18n0854_p0169a14
42 T18n0854_p0169a15
43 T18n0854_p0169a15
44 T18n0854_p0169a15
45 T18n0854_p0169a16
46 T18n0854_p0169a17
47 T18n0854_p0169a17
48 T18n0854_p0169a17
49 T18n0854_p0169a18
50 T18n0854_p0169a19
51 T18n0854_p0169a19
52 T18n0854_p0169a19
53 T18n0854_p0169a20
54 T18n0854_p0169a21
55 T18n0854_p0169a21
56 T18n0854_p0169a21
57 T18n0854_p0169a21
58 T18n0854_p0169a22
59 T18n0854_p0169a23
60 T18n0854_p0169a24
61 T18n0854_p0169a24
62 T18n0854_p0169a24
63 T18n0854_p0169a24
64 T18n0854_p0169a25
65 T18n0854_p0169a26
66 T18n0854_p0169a27
67 T18n0854_p0169a27
68 T18n0854_p0169a27
69 T18n0854_p0169a27
70 T18n0854_p0169a28
71 T18n0854_p0169a28
72 T18n0854_p0169a28
73 T18n0854_p0169a29
74 T18n0854_p0169a30
75 T18n0854_p0169a30
76 T18n0854_p0169a30
77 T18n0854_p0169a30
78 T18n0854_p0169b01
79 T18n0854_p0169b01
80 T18n0854_p0169b01
81 T18n0854_p0169b02
82 T18n0854_p0169b03
83 T18n0854_p0169b03
84 T18n0854_p0169b03
85 T18n0854_p0169b03
86 T18n0854_p0169b04
87 T18n0854_p0169b04
88 T18n0854_p0169b04
89 T18n0854_p0169b05
90 T18n0854_p0169b05
91 T18n0854_p0169b06
92 T18n0854_p0169b07
93 T18n0854_p0169b07
94 T18n0854_p0169b07
95 T18n0854_p0169b08
96 T18n0854_p0169b08
97 T18n0854_p0169b08
98 T18n0854_p0169b09
99 T18n0854_p0169b10
100 T18n0854_p0169b11
101 T18n0854_p0169b11
102 T18n0854_p0169b11
103 T18n0854_p0169b11
104 T18n0854_p0169b12
105 T18n0854_p0169b13
106 T18n0854_p0169b13
107 T18n0854_p0169b13
108 T18n0854_p0169b13
109 T18n0854_p0169b14
110 T18n0854_p0169b15
111 T18n0854_p0169b15
112 T18n0854_p0169b15
113 T18n0854_p0169b15
114 T18n0854_p0169b16
115 T18n0854_p0169b17
116 T18n0854_p0169b18
117 T18n0854_p0169b18
118 T18n0854_p0169b18
119 T18n0854_p0169b18
120 T18n0854_p0169b19
121 T18n0854_p0169b20
122 T18n0854_p0169b20
123 T18n0854_p0169b20
124 T18n0854_p0169b21
125 T18n0854_p0169b22
126 T18n0854_p0169b23
127 T18n0854_p0169b23
128 T18n0854_p0169b23
129 T18n0854_p0169b23
130 T18n0854_p0169b24
131 T18n0854_p0169b24
132 T18n0854_p0169b24
133 T18n0854_p0169b25
134 T18n0854_p0169b25
135 T18n0854_p0169b25
136 T18n0854_p0169b26
137 T18n0854_p0169b26
138 T18n0854_p0169b27
139 T18n0854_p0169b28
140 T18n0854_p0169b28
141 T18n0854_p0169b28
142 T18n0854_p0169b28
143 T18n0854_p0169b29
144 T18n0854_p0169b30
145 T18n0854_p0169b31
146 T18n0854_p0169b31
147 T18n0854_p0169b31
148 T18n0854_p0169b31
149 T18n0854_p0169c01
150 T18n0854_p0169c02
151 T18n0854_p0169c03
152 T18n0854_p0169c03
153 T18n0854_p0169c03
154 T18n0854_p0169c03
155 T18n0854_p0169c04
156 T18n0854_p0169c04
157 T18n0854_p0169c05
158 T18n0854_p0169c06
159 T18n0854_p0169c06
160 T18n0854_p0169c06
161 T18n0854_p0169c06
162 T18n0854_p0169c07
163 T18n0854_p0169c07
164 T18n0854_p0169c07
165 T18n0854_p0169c08
166 T18n0854_p0169c09
167 T18n0854_p0169c10
168 T18n0854_p0169c10
169 T18n0854_p0169c10
170 T18n0854_p0169c10
171 T18n0854_p0169c11
172 T18n0854_p0169c11
173 T18n0854_p0169c11
174 T18n0854_p0169c12
175 T18n0854_p0169c13
176 T18n0854_p0169c14
177 T18n0854_p0169c14
178 T18n0854_p0169c14
179 T18n0854_p0169c14
180 T18n0854_p0169c15
181 T18n0854_p0169c15
182 T18n0854_p0169c15
183 T18n0854_p0169c15
184 T18n0854_p0169c16
185 T18n0854_p0169c17
186 T18n0854_p0169c18
187 T18n0854_p0169c18
188 T18n0854_p0169c18
189 T18n0854_p0169c18
190 T18n0854_p0169c19
191 T18n0854_p0169c19
192 T18n0854_p0169c20
193 T18n0854_p0169c21
194 T18n0854_p0169c21
195 T18n0854_p0169c21
196 T18n0854_p0169c21
197 T18n0854_p0169c22
198 T18n0854_p0169c22
199 T18n0854_p0169c22
200 T18n0854_p0169c23
201 T18n0854_p0169c24
202 T18n0854_p0169c25
203 T18n0854_p0169c25
204 T18n0854_p0169c25
205 T18n0854_p0169c25
206 T18n0854_p0169c26
207 T18n0854_p0169c26
208 T18n0854_p0169c26
209 T18n0854_p0169c27
210 T18n0854_p0169c28
211 T18n0854_p0169c29
212 T18n0854_p0169c29
213 T18n0854_p0169c29
214 T18n0854_p0169c29
215 T18n0854_p0169c30
216 T18n0854_p0169c30
217 T18n0854_p0169c30
218 T18n0854_p0169c31
219 T18n0854_p0170a01
220 T18n0854_p0170a01
221 T18n0854_p0170a01
222 T18n0854_p0170a01
223 T18n0854_p0170a02
224 T18n0854_p0170a03
225 T18n0854_p0170a04
226 T18n0854_p0170a04
227 T18n0854_p0170a04
228 T18n0854_p0170a04
229 T18n0854_p0170a05
230 T18n0854_p0170a05
231 T18n0854_p0170a06
232 T18n0854_p0170a07
233 T18n0854_p0170a07
234 T18n0854_p0170a07
235 T18n0854_p0170a07
236 T18n0854_p0170a08
237 T18n0854_p0170a09
238 T18n0854_p0170a10
239 T18n0854_p0170a10
240 T18n0854_p0170a10
241 T18n0854_p0170a10
242 T18n0854_p0170a11
243 T18n0854_p0170a11
244 T18n0854_p0170a11
245 T18n0854_p0170a12
246 T18n0854_p0170a13
247 T18n0854_p0170a13
248 T18n0854_p0170a13
249 T18n0854_p0170a13
250 T18n0854_p0170a14
251 T18n0854_p0170a15
252 T18n0854_p0170a15
253 T18n0854_p0170a15
254 T18n0854_p0170a15
255 T18n0854_p0170a16
256 T18n0854_p0170a17
257 T18n0854_p0170a18
258 T18n0854_p0170a18
259 T18n0854_p0170a18
260 T18n0854_p0170a18
261 T18n0854_p0170a19
262 T18n0854_p0170a19
263 T18n0854_p0170a20
264 T18n0854_p0170a21
265 T18n0854_p0170a21
266 T18n0854_p0170a21
267 T18n0854_p0170a21
268 T18n0854_p0170a22
269 T18n0854_p0170a22
270 T18n0854_p0170a23
271 T18n0854_p0170a24
272 T18n0854_p0170a24
273 T18n0854_p0170a24
274 T18n0854_p0170a24
275 T18n0854_p0170a25
276 T18n0854_p0170a26
277 T18n0854_p0170a27
278 T18n0854_p0170a27
279 T18n0854_p0170a27
280 T18n0854_p0170a28
281 T18n0854_p0170a29
282 T18n0854_p0170a30
283 T18n0854_p0170a30
284 T18n0854_p0170a30
285 T18n0854_p0170a30
286 T18n0854_p0170a31
287 T18n0854_p0170a31
288 T18n0854_p0170a31
289 T18n0854_p0170a31
290 T18n0854_p0170b01
291 T18n0854_p0170b02
292 T18n0854_p0170b03
293 T18n0854_p0170b03
294 T18n0854_p0170b03
295 T18n0854_p0170b03
296 T18n0854_p0170b04
297 T18n0854_p0170b04
298 T18n0854_p0170b05
299 T18n0854_p0170b06
300 T18n0854_p0170b06
301 T18n0854_p0170b06
302 T18n0854_p0170b06
303 T18n0854_p0170b07
304 T18n0854_p0170b07
305 T18n0854_p0170b08
306 T18n0854_p0170b09
307 T18n0854_p0170b09
308 T18n0854_p0170b09
309 T18n0854_p0170b09
310 T18n0854_p0170b10
311 T18n0854_p0170b10
312 T18n0854_p0170b11
313 T18n0854_p0170b12
314 T18n0854_p0170b12
315 T18n0854_p0170b12
316 T18n0854_p0170b12
317 T18n0854_p0170b13
318 T18n0854_p0170b14
319 T18n0854_p0170b15
320 T18n0854_p0170b15
321 T18n0854_p0170b15
322 T18n0854_p0170b15
323 T18n0854_p0170b16
324 T18n0854_p0170b17
325 T18n0854_p0170b18
326 T18n0854_p0170b18
327 T18n0854_p0170b18
328 T18n0854_p0170b19
329 T18n0854_p0170b19
330 T18n0854_p0170b19
331 T18n0854_p0170b20
332 T18n0854_p0170b21
333 T18n0854_p0170b21
334 T18n0854_p0170b21
335 T18n0854_p0170b22
336 T18n0854_p0170b23
337 T18n0854_p0170b24
338 T18n0854_p0170b24
339 T18n0854_p0170b24
340 T18n0854_p0170b25
341 T18n0854_p0170b26
342 T18n0854_p0170b27
343 T18n0854_p0170b27
344 T18n0854_p0170b27
345 T18n0854_p0170b27
346 T18n0854_p0170b28
347 T18n0854_p0170b29
348 T18n0854_p0170b29
349 T18n0854_p0170b29
350 T18n0854_p0170b29
351 T18n0854_p0170b30
352 T18n0854_p0170b31
353 T18n0854_p0170c01
354 T18n0854_p0170c01
355 T18n0854_p0170c01
356 T18n0854_p0170c01
357 T18n0854_p0170c02
358 T18n0854_p0170c03
359 T18n0854_p0170c04
360 T18n0854_p0170c04
361 T18n0854_p0170c04
362 T18n0854_p0170c05
363 T18n0854_p0170c06
364 T18n0854_p0170c06
365 T18n0854_p0170c06
366 T18n0854_p0170c06
367 T18n0854_p0170c07
368 T18n0854_p0170c08
369 T18n0854_p0170c08
370 T18n0854_p0170c08
371 T18n0854_p0170c08
372 T18n0854_p0170c09
373 T18n0854_p0170c10
374 T18n0854_p0170c11
375 T18n0854_p0170c11
376 T18n0854_p0170c11
377 T18n0854_p0170c11
378 T18n0854_p0170c12
379 T18n0854_p0170c13
380 T18n0854_p0170c14
381 T18n0854_p0170c14
382 T18n0854_p0170c14
383 T18n0854_p0170c15
384 T18n0854_p0170c16
385 T18n0854_p0170c17
386 T18n0854_p0170c17
387 T18n0854_p0170c17
388 T18n0854_p0170c17
389 T18n0854_p0170c18
390 T18n0854_p0170c19
391 T18n0854_p0170c19
392 T18n0854_p0170c19
393 T18n0854_p0170c20
394 T18n0854_p0170c21
395 T18n0854_p0170c21
396 T18n0854_p0170c21
397 T18n0854_p0170c21
398 T18n0854_p0170c22
399 T18n0854_p0170c23
400 T18n0854_p0170c23
401 T18n0854_p0170c23
402 T18n0854_p0170c24
403 T18n0854_p0170c25
404 T18n0854_p0170c26
405 T18n0854_p0170c26
406 T18n0854_p0170c26
407 T18n0854_p0170c26
408 T18n0854_p0170c27
409 T18n0854_p0170c28
410 T18n0854_p0170c28
411 T18n0854_p0170c28
412 T18n0854_p0170c29
413 T18n0854_p0170c30
414 T18n0854_p0170c31
415 T18n0854_p0170c31
416 T18n0854_p0170c31
417 T18n0854_p0170c31
418 T18n0854_p0171a01
419 T18n0854_p0171a02
420 T18n0854_p0171a02
421 T18n0854_p0171a02
422 T18n0854_p0171a02
423 T18n0854_p0171a03
424 T18n0854_p0171a04
425 T18n0854_p0171a05
426 T18n0854_p0171a05
427 T18n0854_p0171a05
428 T18n0854_p0171a05
429 T18n0854_p0171a06
430 T18n0854_p0171a07
431 T18n0854_p0171a07
432 T18n0854_p0171a07
433 T18n0854_p0171a08
434 T18n0854_p0171a09
435 T18n0854_p0171a09
436 T18n0854_p0171a09
437 T18n0854_p0171a10
438 T18n0854_p0171a11
439 T18n0854_p0171a11
440 T18n0854_p0171a11
441 T18n0854_p0171a12
442 T18n0854_p0171a13
443 T18n0854_p0171a13
444 T18n0854_p0171a13
445 T18n0854_p0171a14
446 T18n0854_p0171a15
447 T18n0854_p0171a15
448 T18n0854_p0171a15
449 T18n0854_p0171a15
450 T18n0854_p0171a16
451 T18n0854_p0171a17
452 T18n0854_p0171a18
453 T18n0854_p0171a18
454 T18n0854_p0171a18
455 T18n0854_p0171a19
456 T18n0854_p0171a19
457 T18n0854_p0171a19
458 T18n0854_p0171a19
459 T18n0854_p0171a20
460 T18n0854_p0171a21
461 T18n0854_p0171a22
462 T18n0854_p0171a22
463 T18n0854_p0171a22
464 T18n0854_p0171a22
465 T18n0854_p0171a23
466 T18n0854_p0171a23
467 T18n0854_p0171a23
468 T18n0854_p0171a24
469 T18n0854_p0171a25
470 T18n0854_p0171a26
471 T18n0854_p0171a26
472 T18n0854_p0171a26
473 T18n0854_p0171a27
474 T18n0854_p0171a27
475 T18n0854_p0171a27
476 T18n0854_p0171a28
477 T18n0854_p0171a29
478 T18n0854_p0171a30
479 T18n0854_p0171a30
480 T18n0854_p0171a30
481 T18n0854_p0171a30
482 T18n0854_p0171b01
483 T18n0854_p0171b02
484 T18n0854_p0171b03
485 T18n0854_p0171b03
486 T18n0854_p0171b03
487 T18n0854_p0171b04
488 T18n0854_p0171b05
489 T18n0854_p0171b05
490 T18n0854_p0171b05
491 T18n0854_p0171b05
492 T18n0854_p0171b06
493 T18n0854_p0171b07
494 T18n0854_p0171b08
495 T18n0854_p0171b08
496 T18n0854_p0171b08
497 T18n0854_p0171b08
498 T18n0854_p0171b09
499 T18n0854_p0171b10
500 T18n0854_p0171b11
501 T18n0854_p0171b11
502 T18n0854_p0171b11
503 T18n0854_p0171b12
504 T18n0854_p0171b13
505 T18n0854_p0171b13
506 T18n0854_p0171b13
507 T18n0854_p0171b13
508 T18n0854_p0171b14
509 T18n0854_p0171b15
510 T18n0854_p0171b16
511 T18n0854_p0171b16
512 T18n0854_p0171b16
513 T18n0854_p0171b16
514 T18n0854_p0171b17
515 T18n0854_p0171b18
516 T18n0854_p0171b19
517 T18n0854_p0171b19
518 T18n0854_p0171b19
519 T18n0854_p0171b19
520 T18n0854_p0171b20
521 T18n0854_p0171b21
522 T18n0854_p0171b21
523 T18n0854_p0171b21
524 T18n0854_p0171b21
525 T18n0854_p0171b22
526 T18n0854_p0171b22
527 T18n0854_p0171b23
528 T18n0854_p0171b24
529 T18n0854_p0171b24
530 T18n0854_p0171b24
531 T18n0854_p0171b24
532 T18n0854_p0171b25
533 T18n0854_p0171b26
534 T18n0854_p0171b27
535 T18n0854_p0171b27
536 T18n0854_p0171b27
537 T18n0854_p0171b27
538 T18n0854_p0171b28
539 T18n0854_p0171b29
540 T18n0854_p0171b29
541 T18n0854_p0171b30
542 T18n0854_p0171b30
543 T18n0854_p0171c01
544 T18n0854_p0171c01
545 T18n0854_p0171c02
546 T18n0854_p0171c02
547 T18n0854_p0171c03
548 T18n0854_p0171c03
549 T18n0854_p0171c04
550 T18n0854_p0171c04
551 T18n0854_p0171c05
552 T18n0854_p0171c05
553 T18n0854_p0171c06
554 T18n0854_p0171c06
555 T18n0854_p0171c07
556 T18n0854_p0171c07
557 T18n0854_p0171c08
558 T18n0854_p0171c08
559 T18n0854_p0171c09
560 T18n0854_p0171c09
561 T18n0854_p0171c10
562 T18n0854_p0171c10
563 T18n0854_p0171c11
564 T18n0854_p0171c11
565 T18n0854_p0171c12
566 T18n0854_p0171c12
567 T18n0854_p0171c13
568 T18n0854_p0171c13
569 T18n0854_p0171c14
570 T18n0854_p0171c14
571 T18n0854_p0171c14
572 T18n0854_p0171c15
573 T18n0854_p0171c15
574 T18n0854_p0171c16
575 T18n0854_p0171c16
576 T18n0854_p0171c16
577 T18n0854_p0171c17
578 T18n0854_p0171c17
579 T18n0854_p0171c17
580 T18n0854_p0171c18
581 T18n0854_p0171c18
582 T18n0854_p0171c18
583 T18n0854_p0171c19
584 T18n0854_p0171c19
585 T18n0854_p0171c20
586 T18n0854_p0171c20
587 T18n0854_p0171c21
588 T18n0854_p0171c21
589 T18n0854_p0171c21
590 T18n0854_p0171c22
591 T18n0854_p0171c22
592 T18n0854_p0171c23
593 T18n0854_p0171c23
594 T18n0854_p0171c23
595 T18n0854_p0171c24
596 T18n0854_p0171c24
597 T18n0854_p0171c24
598 T18n0854_p0171c25
599 T18n0854_p0171c25
600 T18n0854_p0171c25
601 T18n0854_p0171c26
602 T18n0854_p0171c26
603 T18n0854_p0171c27
604 T18n0854_p0171c28
605 T18n0854_p0171c28
606 T18n0854_p0171c28
607 T18n0854_p0171c29
608 T18n0854_p0171c29
609 T18n0854_p0171c29
610 T18n0854_p0171c30
611 T18n0854_p0171c31
612 T18n0854_p0171c31
613 T18n0854_p0171c31
614 T18n0854_p0171c31
615 T18n0854_p0172a01
616 T18n0854_p0172a01
617 T18n0854_p0172a02
618 T18n0854_p0172a03
619 T18n0854_p0172a03
620 T18n0854_p0172a03
621 T18n0854_p0172a04
622 T18n0854_p0172a04
623 T18n0854_p0172a04
624 T18n0854_p0172a05
625 T18n0854_p0172a06
626 T18n0854_p0172a06
627 T18n0854_p0172a06
628 T18n0854_p0172a07
629 T18n0854_p0172a08
630 T18n0854_p0172a08
631 T18n0854_p0172a08
632 T18n0854_p0172a09
633 T18n0854_p0172a10
634 T18n0854_p0172a10
635 T18n0854_p0172a10
636 T18n0854_p0172a11
637 T18n0854_p0172a12
638 T18n0854_p0172a12
639 T18n0854_p0172a12
640 T18n0854_p0172a13
641 T18n0854_p0172a14
642 T18n0854_p0172a14
643 T18n0854_p0172a14
644 T18n0854_p0172a15
645 T18n0854_p0172a16
646 T18n0854_p0172a16
647 T18n0854_p0172a16
648 T18n0854_p0172a16
649 T18n0854_p0172a17
650 T18n0854_p0172a17
651 T18n0854_p0172a17
652 T18n0854_p0172a18
653 T18n0854_p0172a19
654 T18n0854_p0172a20
655 T18n0854_p0172a20
656 T18n0854_p0172a20
657 T18n0854_p0172a21
658 T18n0854_p0172a22
659 T18n0854_p0172a23
660 T18n0854_p0172a23
661 T18n0854_p0172a23
662 T18n0854_p0172a23
663 T18n0854_p0172a24
664 T18n0854_p0172a24
665 T18n0854_p0172a24
666 T18n0854_p0172a25
667 T18n0854_p0172a26
668 T18n0854_p0172a26
669 T18n0854_p0172a27
670 T18n0854_p0172a28
671 T18n0854_p0172a28
672 T18n0854_p0172a28
673 T18n0854_p0172a28
674 T18n0854_p0172a29
675 T18n0854_p0172a29
676 T18n0854_p0172a29
677 T18n0854_p0172a29
678 T18n0854_p0172a30
679 T18n0854_p0172a30
680 T18n0854_p0172a30
681 T18n0854_p0172a31
682 T18n0854_p0172a31
683 T18n0854_p0172a31
684 T18n0854_p0172b01
685 T18n0854_p0172b02
686 T18n0854_p0172b03
687 T18n0854_p0172b04
688 T18n0854_p0172b05
689 T18n0854_p0172b06

 

 

 

 

 

          網頁版大藏經之資料來源:中華電子佛典協會

             以下是資料來源的相關訊息:

【經文資訊】大正新脩大藏經 第十八冊 No. 854《胎藏梵字真言》CBETA 電子佛典 V1.27 普及版

# Taisho Tripitaka Vol. 18, No. 854 胎藏梵字真言, CBETA Chinese Electronic Tripitaka V1.27, Normalized Version

=========================================================================

胎藏梵字真言下卷

本經佛學辭彙一覽(共 44 條)

十力

三昧

大勢至

大慈

世尊

加持

平等

地藏

如來

牟尼

自在

念處

法住

法界

法輪

法螺

空無

金剛

金剛手

陀羅尼

阿修羅

施無畏

修羅

真言

宿命

清淨

莊嚴

堪忍

惡趣

無畏

童子

菩薩

虛空

虛空藏

開悟

勢至

慈氏

熱惱

羅剎

藥叉

寶印

釋迦

釋迦牟尼

觀自在